The Single Best Strategy To Use For bhairav kavach

Wiki Article

ॐ पातु नित्र्यां सिरसी पातु हृीं काँटादेशके

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।



पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

ಮಹಾಕಾಲೋಽವತು ಚ್ಛತ್ರಂ ಸೈನ್ಯಂ ವೈ ಕಾಲಭೈರವಃ

Your browser isn’t supported anymore. Update it to have the very best YouTube experience and our latest functions. Learn more

षडंगासहिथो देवो नित्यं click here रक्षातु भैरवह

ಸಂಪ್ರಾಪ್ನೋತಿ ಪ್ರಭಾವಂ ವೈ ಕವಚಸ್ಯಾಸ್ಯ ವರ್ಣಿತಮ್

Report this wiki page